Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

Pañcama pariccheda

Tatiyadhammasaṃgīti

1.

Yā mahākassapādīhi , mahātherehi ādito;

Katā saddhamma saṃgīti, theriyā’ti pavuccati.

2.

Eko’va theravādo so, ādivassasate ahu;

Aññācariyavādātu, tato oraṃ ajāyisuṃ.

3.

Tehi saṃgītikārehi, therehi dutiyehi te;

Niggahitā pāpabhikkhū, sabbe dasasahassakā.

4.

Akaṃsā’cariyavādaṃ te, mahāsaṃgītināmakā;

Tato gokulikā jātā, ekabbohārikāpi ca.

5.

Gokulikehi paṇṇatti-vādā bāhulikāpi ca;

Cetiyavādā tesveva, samatāsaṅghikā cha te.

6.

Punāpi theravādehi, mahiṃsāsakabhikkhavo;

Vajjīputtakabhikkhū ca, duve jātā ime khalu.

7.

Jātā’tha dhammuttariyā, bhadrayānikabhikkhavo;

Channāgārā sammitiyā, vajjīputtiyabhikkhūti.

8.

Mahiṃsāsakabhikkhūhi, bhikkhū sabbattha vādino;

Dhammaguttiyabhikkhū ca, jātā khalu ime duve.

9.

Jātā sabbatthivādīhi, kassapiyā tato pana;

Jātā saṅkantikā bhikkhū, suttavādā tato pana.

10.

Theravādena saha te, honti dvādasi’mepi ca;

Pubbe vuttachavādā ca, iti aṭṭhārasā khilā.

11.

Sattarasāpi dutiye, jātā vasassate iti;

Aññācariyavādā tu, tato oramajāyisuṃ.

12.

Hematā rājagiriyā, tathā siddhatthikāpi ca;

Pubbaseliyabhikkhū ca, tathā aparaseliyā.

13.

Vājiriyā cha etehi, jambudīpamhi bhinnakā;

Dhammaruci ca sāgaliyā, laṃkādīpamhi bhinnakā.

Ācariyakulavādakathā niṭṭhitā.

Dhammāsokābhiseka

14.

Kāḷāsokassa puttā tu, ahesuṃ dasabhātikā;

Bāvīsatiṃ te vassāni, rajjaṃ samanusāsisuṃ.

15.

Nava nandā tato āsuṃ, kameneva narādhipā;

Te’pi bāvīsavassāni, rajjaṃ samanusāsisuṃ.

16.

Moriyānaṃ khattiyānaṃ, vaṃse jātaṃ siridharaṃ;

Candaguttoti paññātaṃ, cāṇakko brāhmaṇo tato.

17.

Navamaṃ dhananandaṃ taṃ, ghātetvā caṇḍakodhasā;

Sakale jambudīpasmiṃ, rajje samabhisiñcī so.

18.

So catuvīsavassāniṃ, rājā rajjamakārayi;

Tassa putto bindusāro, aṭṭhavīsati kārayi.

19.

Bindusārasutā āsuṃ, sataṃ eko ca vissutā;

Asoko āsi tesaṃ tu, puññatejobaliddhiko.

20.

Vemātike bhātaro so, hantvā ekūnakaṃ sataṃ;

Sakale jambudīpasmiṃ, ekarajjamapāpuṇi.

21.

Jinanibbānato pacchā, pure tassābhisekato;

Sāṭṭhārasaṃ vassasata-dvayamevaṃ vijāniya.

22.

Patvā catūhi vassehi, ekarajjaṃ mahāyaso;

Pure pāṭaliputtasmiṃ, attānamabhisecayi.

23.

Tassā’bhisekena samaṃ, ākāse bhūmiyaṃ tathā;

Yojane yojane āṇā, niccaṃ pavattitā ahu.

24.

Anotatto dakākāje, aṭṭhanesuṃ dine dine;

Devā devo akā tehi, saṃvibhāgaṃ janassaca.

25.

Nāgalatādantakaṭṭhaṃ, ānesuṃ himavantato;

Anekesaṃ sahassānaṃ, devā eva pahonakaṃ.

26.

Agadā’malakañceva, tathāgada haritakaṃ;

Tato’va amapakkañca, vaṇṇagandharasuttamaṃ.

27.

Pañcavaṇṇāni vatthāni, tatthapuñjanapaṭṭakaṃ;

Pītañca dibbapānañca, chaddantadahato maru.

28.

Marantā nagare tasmiṃ, migasūkarapakkhino;

Āgantvāna mahānasaṃ, sayameva maranti ca.

29.

Gāvo tattha carāpetvā, vajamānenti dīpino;

Khetta vatthutaḷākādiṃ, pālenti migasūkarā.

30.

Sumanaṃ pupphapaṭakaṃ, abhuttaṃ dibbamuppalaṃ;

Vilepanaṃ añjanañca, nāgānāgāvimānato.

31.

Sālivāhasahassāni, navutiṃ tu suvā pana;

Chaddantadahatoyeva, āhariṃsu dine dine.

32.

Te sālinitthusakaṇe, akhaṇḍetvāna taṇḍule;

Akaṃsu mūsikā tehi, bhattaṃ rājakule ahu.

33.

Akaṃsu sassataṃ tassa, madhūni madhumakkhikā;

Tathā kammārasālāsu, acchākūṭāni pātayuṃ.

34.

Karavikā sakuṇikā, manuññamadhurassarā;

Akaṃsu tassā’gantvāna, rañño madhuravassitaṃ.

35.

Rājā’bhisitto so’soko,

Kumāraṃ tissasavhayaṃ;

Kaṇiṭṭhaṃ saṃsodariyaṃ, uparajje’bhisecayi.

Dhammāsokābhiseko niṭṭhito

Nigrodhasāmaṇera dassana

36.

Pitā saṭṭhisahassāni, brāhmaṇe brahmapakkhike;

Bhojesi sopi teyeva, tīṇi vassāni bhojayi.

37.

Disvā’nupasamaṃ tesaṃ, asoko parivesane;

Viceyya dānaṃ dassanti, amacce sanniyojiya.

38.

Āṇāpayitvā matimā, nānāpāsaṇḍike visuṃ;

Vīmaṃsitvā nisajjāya, bhojāpetvā visajjayi.

39.

Kāle vātāyanagato, santaṃ racchāgataṃ yatiṃ;

Nigrodhasāmaṇeraṃ so, disvā cittaṃ pasādayi.

40.

Bindusārassa puttānaṃ, sabbesaṃ jeṭṭhabhātuno;

Sumanassa kumārassa, putto so hi kumārako.

41.

Asoko pitarā dinnaṃ, rajjamujjeniyañhi so;

Hitvā’gato pupphapuraṃ, bindusāre gilānake.

42.

Katvā puraṃ sakāyattaṃ, mate pitari bhātaraṃ;

Ghātetvā jeṭṭhakaṃ rajjaṃ, aggahesi pure vare.

43.

Sumanassa kumārassa, devī tannāmikā tato;

Gabbhinī nikkhamitvāna, pācinadvārato bahi.

44.

Caṇḍālagāma magamā, tattha nigrodhadevatā;

Tamālapiyanāmena, mā patvā gharakaṃ adā.

45.

Tadahe’va varaṃ puttaṃ, vijāyitvā sutassa sā;

Nigrodhoti akā nāmaṃ, devatā nuggahānugā.

46.

Disvā taṃ jeṭṭhacaṇḍālo, attano sāminiṃ viya;

Maññanto taṃ upaṭṭhāsi, sattavassāni sādhukaṃ.

47.

Taṃ mahāvaruṇo thero, tadā disvā kumārakaṃ;

Upanissaya sampannaṃ, arahā pucchi mātaraṃ.

48.

Pabbājesi khuragge so, arahattamapāpuṇi;

Dassanāyo’pa gacchanto, so tato mātudeviyā.

49.

Dakkhiṇena ca dvārena, pavisitvā puruttamaṃ;

Taṃ gāmagāmimaggena, yāti rājaṅgaṇe tadā.

50.

Santāya iriyā yasmiṃ, pasīdi samahīpati;

Pubbe’va sannivāsena, pemaṃ tasmiṃ ajāyatha.

51.

Pubbe kira tayo āsuṃ, bhātaro madhu vāṇijā;

Eko madhuṃ vikkiṇāti, āharanti madhuṃ duve.

52.

Eko paccekasambuddho, vaṇarogāturo ahu;

Añño paccekasambuddho, tadatthaṃ madhuvatthiko.

53.

Piṇḍacārikavattena, nagaraṃ pāvisī tadā;

Titthaṃ jalatthaṃ gacchanti, ekā ceṭī tamaddasa.

54.

Pucchitvā madhukāmattaṃ, ñatvā hatthena ādisi;

Eso madhvāpaṇo bhante, tattha gacchā’ti abravi.

55.

Tattha pattassa buddhassa, vāṇijo so pasādavā;

Vissandayanto mukhato, pattapuraṃ madhuṃ adā.

56.

Puṇṇañca uppatantañca, patitañca mahītale;

Disvā madhuṃ pasanno so, evaṃ paṇidahī tadā.

57.

Jambudīpe ekarajjaṃ, dānenā’nena hotu me;

Ākāse yojane āṇā, bhūmiyaṃ yojaneti ca.

58.

Bhātare āgate āha, edisassa madhuṃ adaṃ;

Anumodatha tumhe taṃ, tumhākañca yato madhu.

59.

Jeṭṭho āha atuṭṭho so,

Caṇḍālo nūna sosiyaṃ;

Nivāsentīti caṇḍālā,

Kāsāyāni sadā iti.

60.

Majjho paccekabuddhaṃ taṃ, khipapāraṇṇave iti;

Pattidānavaco tassa, sutvā te cānumodisuṃ.

61.

Āpaṇā desikaṃ yātu, devittaṃ tassa patthayi;

Ādissamānasandhi ca, rūpaṃ atimanoramaṃ.

62.

Asoko madhudo’sandhi-mittādevī tu ceṭikā;

Caṇḍālavādī nigrodho, tisso so pāravādiko.

63.

Caṇḍālavādī caṇḍāla-gāme āsi yato tu so;

Patthesi mokkhaṃ mokkhañca, satta vassova pāpuṇi.

64.

Niviṭṭhapemo tasmiṃ so, rājā’ti turito tato;

Pakkosāpesi taṃ so tu, santavuttī upāgami.

65.

Nisida tātā’nurūpe, āsane tā’ha bhūpati;

Adisvā bhikkhumaññaṃ so, sīhāsanamupāgami.

66.

Tasmiṃ pallaṅkamāyāte, rājāiti vicintayi;

Ajjā’yaṃ sāmaṇero me, ghare hessati sāmiko.

67.

Ālambitvā karaṃ rañño, so pallaṅke samāruhi;

Nisīdi rājapallaṅke, setacchattassa heṭṭhato.

68.

Disvā tathā nisinnaṃ taṃ, asoko so mahīpati;

Sambhāvetvāna guṇato, tuṭṭho’tīva tadā ahu.

69.

Attano paṭiyattena, khajjabhojjena tappiya;

Sambuddhadesitaṃ dhammaṃ, sāmaṇeramapucchitaṃ.

70.

Tassa’ppamādavaggaṃ so, sāmaṇero abhāsatha;

Taṃ sutvā bhūmipālo so, pasanno jinasāsane.

71.

Aṭṭha te niccabhattāni, dammi tātā’ti āha taṃ;

Upajjhāyassa me rāja, tāni dammīti āha so.

72.

Puna aṭṭhasu dinnesu, tāna’dā cariyassa so;

Puna aṭṭhasu dinnesu, bhikkhusaṅghassa tāna’dā.

73.

Puna aṭṭhasu dinnesu, adhivāsesi buddhimā;

Dvattiṃsabhikkhū ādāya, dutiyadivase gato.

74.

Sahatthā tappito raññā, dhammaṃ desiya bhūpatiṃ;

Saraṇesu ca sīlesu, ṭhapesi samahājanaṃ.

Nigrodhasāmaṇeradassanaṃ

Sāsanappavesa

75.

Tato rājā pasanno so, diguṇena dine dine;

Bhikkhū saṭṭhisahassāni, anupubbenu’paṭhahi.

76.

Tatthiyānaṃ sahassāni, nikaḍḍhitvāna saṭṭhiso;

Saṭṭhibhikkhusahassāni, ghare niccamabhojayi.

77.

Saṭṭhibhikkhusahassāni , bhojetuṃ turito hi so;

Paṭiyādāpayitvāna, khajjabhojjaṃ mahārahaṃ.

78.

Bhūsāpetvāna nagaraṃ, gantvā saṅghaṃ nimantiya;

Gharaṃ netvāna bhojetvā, datvā sāmaṇakaṃ bahuṃ.

79.

Satthārā desito dhammo, kittakoti apucchatha;

Byākāsi moggaliputto, tissatthero tadassataṃ.

80.

Sutvāna caturāsīti, dhammakkhandhā’ti so’bravi;

Pūjemi te’haṃ paccekaṃ, vihārenā’ti bhūpati.

81.

Datvā tadā channavuti-dhanakoṭiṃ mahīpati;

Puresu caturāsīti-sahassesu mahītale.

82.

Tattha tatthe’va rājūhi, vihāre ārabhāpayi;

Sayaṃ asokārāmaṃ tu, kārāpetuṃ samārabhi.

83.

Ratanattayanigrodha-gilānānanti sāsane;

Paccekaṃ satasahassaṃ, so dāpesi dine dine.

84.

Dhanena buddhadinnena, thūpapūjā anekadhā;

Anekesu vihāresu, aneke akaruṃ sadā.

85.

Dhanena dhammadinnena, paccaye caturo vare;

Dhammadharānaṃ bhikkhūnaṃ, upanetuṃ sadā narā.

86.

Anotattodakājesu, saṅghassa caturo adā;

Te piṭakānaṃ therānaṃ, saṭṭhiye’kaṃ dine dine.

87.

Ekaṃ asandhimittāya, deviyā tu adāpayi;

Sayaṃ pana duveyeva, paribhuñji mahīpati.

88.

Saṭṭhibhikkhusahassānaṃ, dantakaṭṭhaṃ dine dine;

Soḷasitthisahassānaṃ, adā nāgalatāvhayaṃ.

89.

Athekadivasaṃ rājā, catusambuddhadassinaṃ;

Kappāyukaṃ mahākāḷaṃ, nāgarājaṃ mahiddhikaṃ.

90.

Suṇitvā tamānetuṃ, soṇḍasaṅkhalibandhanaṃ;

Pesayitvā tamānetvā, setacchattassa heṭṭhato.

91.

Pallaṅkamhi nisīdetvā, nānāpupphehi pūjiya;

Soḷasitthisahassehi, parivāriya abravi.

92.

Saddhammacakkavattissa , sambuddhassa mahesino;

Rūpaṃ anantañāṇassa, dassehi mama bho iti.

93.

Dvattiṃsalakkhaṇūpetaṃ, asītibyañjanujjalaṃ;

Byāmappabhāparikkhittaṃ, ketumālāhi sobhitaṃ.

94.

Nimmāsi nāgarājā so, buddharūpaṃ manoharaṃ;

Taṃ disvā’ti pasādassa, vimhayassa ca pūrito.

95.

Etena nimmitaṃ rūpaṃ, īdisaṃ kīdisaṃ nukho;

Tathāgatassa rūpanti, āsi pitunnatunnato.

96.

Akkhipūjanti saññātaṃ, taṃ sattāhaṃ nirantaraṃ;

Mahāmahaṃ mahārāja, kārāpesi mahiddhiko.

97.

Evaṃ mahānubhāvo ca, saddho cāpi mahīpati;

Thero ca moggaliputto, diṭṭhā pubbe vasīhi te.

Sāsanappaveso niṭṭhito.

Moggaliputtatissatherādayo

98.

Dutiye saṅgahe therā, pekkhantā’nāgatehi te;

Sāsanopaddavaṃ tassa, rañño kālamhi addasuṃ.

99.

Pekkhāntā sakale loke, tadupaddavaghātakaṃ;

Tissabrahmānamaddakkhuṃ, aciraṭṭhāyi jīvitaṃ.

100.

Tesaṃ samupasaṅkamma, āyāciṃsu mahāpatiṃ;

Manussesu’papajjitvā, tadupaddavaghātanaṃ.

101.

Adā paṭiññaṃ tesaṃ so, sāsanujjotanatthiko;

Siggavaṃ caṇḍavajjiñca avocuṃ dahare yati.

102.

Aṭṭhārasādikā vassa-satā upari hessati;

Upaddavo sāsanassa, na sambhossāma taṃ mayaṃ.

103.

Imaṃ tumhā’dhikaraṇaṃ, nopagañchittha bhikkhavo;

Daṇḍakammārahā tasmā, daṇḍakammapadañhi vo.

104.

Sāsanujjotanatthāya, tissabrahmā mahāpati;

Moggalibrāhmaṇaghare, paṭisandhiṃ gahessati.

105.

Kāle tumhesu eko taṃ, pabbājetu kumārakaṃ;

Eko taṃ buddhavacanaṃ, uggaṇhāpetu sādhukaṃ.

106.

Ahu upālitherassa,

Thero saddhivihāriko;

Dāsako soṇako tassa,

Dve therā soṇakassime.

107.

Ahu vesāliyaṃ pubbe-dāsako nāma sotthiyo;

Tisissasatajeṭṭho so, vasaṃ ācariyantike.

108.

Dvādasavassikoyeva, vedapāragato caraṃ;

Sasisso vālikārāme, vasantaṃ katasaṅgahaṃ.

109.

Upālitheraṃ passitvā, nisīditvā tadantike;

Vedesu gaṇṭhiṭhānāni, pucchi so tāni byākari.

110.

Sabbadhammānupatito, ekadhammo hi māṇava;

Sabbe dhammā osaranti, ekadhammo hi ko nu so.

111.

Iccāha nāmaṃ sandhāya, thero māṇavako tu so;

Nā’ññāsi pucchito manto, buddhamantoti bhāsito.

112.

Dehīti āha so āha, dema no vesadhārino;

Guruṃ āpucchi mantatthaṃ, mātaraṃ pitaraṃ tathā.

113.

Māṇavānaṃ satehe’sa, tīhi therassa santike;

Pabbajitvāna kālena, upasampajji māṇavo.

114.

Khīṇāsavasahassaṃ so, dāsakattherajeṭṭhakaṃ;

Upālithero vācesi, sakalaṃ piṭakattayaṃ.

115.

Gaṇanā vītivattā te, sesā’riya puthujjanā;

Piṭakānuggahitāni, yehi therassa santike.

116.

Kāsīsu kosalo nāma, satthavāhasuto ahu;

Giribbajaṃ vaṇijjāya, gato mātāpitūhi so.

117.

Agā veḷuvanaṃ pañca-dasavaso kumārako;

Māṇavaṃ pañcapaññāsa, parivāriya taṃ gatā.

118.

Sagaṇaṃ dāsakaṃ theraṃ, tattha disvā pasīdiya;

Pabbajjaṃ yāci so āha, tavā’puccha guruṃ iti.

119.

Bhattattayamabhuñjitvā , soṇako so kumārako;

Mātāpitūhi kāretvā, pabbajjānuññamāgato.

120.

Saddhiṃ tehi kumārehi, dāsakattherasantike;

Pabbajjaṃ upasampajja, uggaṇhi piṭakattayaṃ.

121.

Khīṇāsavasahassassa, therasissa gaṇassa so;

Ahosi piṭakaññussa, jeṭṭhako soṇako yati.

122.

Ahosi siggavo nāma, pure pāṭalināmako;

Paññavā’maccatanayo, aṭṭhārasasamo tu so.

123.

Pāsādesu vasaṃ tīsu, chaḷaḍḍhautusādhusu;

Amaccaputtaṃ ādāya, caṇḍavajjiṃ sahāyakaṃ.

124.

Purisānaṃ dasaddhehi, satehi parivārito;

Gantvāna kukkuṭārāmaṃ, soṇakattheramaddasa.

125.

Samāpattisamāpannaṃ, nisinnaṃ saṃvutindriyaṃ;

Vandi tenālapantaṃ taṃ, ñatvā saṅghamapucchitaṃ.

126.

Samāpattisamāpannā, nālapantī’ti āhu te;

Kathannu vuṭṭhahantīti, vuttā āhaṃsu bhikkhavo.

127.

Pakkosanāya satthussa, saṅghapakkosanāya ca;

Yathā kālaparicchedā, āyukkhayavasena ca.

128.

Vuṭṭhahantīti vatvāna, tesaṃ disvo’panissayaṃ;

Pāhesuṃ saṅghavacanaṃ, vuṭṭhāya sa tahiṃ agā.

129.

Kumāro pucchi kiṃ bhante, nālapitthāti āha so;

Bhuñjimha bhuñjitabbanti, āha bhojetha no api.

130.

Āha amhādise jāhe, sakkā bhojayituṃ iti;

Mātāpitu anuññāya, so kumārotha siggavo.

131.

Caṇḍavajjī ca tepañca-satāni purisāpi ca;

Pabbajjitvo’pasampajjuṃ, soṇattherassa santike.

132.

Upajjhāyantikeyeva, te duve piṭakattayaṃ;

Uggahesuñca kālena, chaḷabhiññaṃ labhiṃsu ca.

133.

Ñatvā tissa paṭisandhiṃ, tato pabhuti siggavo;

Thero so sattavassāni, taṃ gharaṃ upasaṅkami.

134.

Gacchāti vācāmattampi, sattavassāni nālabhi;

Alattha aṭṭhame vasse, gacchāti vacanaṃ tahiṃ.

135.

Taṃ nikkhamantaṃ pavisanto, disvā moggalibrāhmaṇo;

Kiñci laddhaṃ ghare noti, pucchi āmāti so’bravi.

136.

Gharaṃ gantvāna pucchitvā, dutiye divase tato;

Musāvādena niggaṇhi, theraṃ gharamupāgataṃ.

137.

Therassa vacanaṃ sutvā, so pasannamano dvijo;

Attano pakatena’ssa, niccaṃ bhikkhaṃ pavattayi.

138.

Kamena’ssa pasīdiṃsu, sabbe’pi gharamānusā;

Bhojāpesi dijo niccaṃ, nisīdāpiya taṃ ghare.

139.

Evaṃ kamena gacchanto, kāle soḷasavassiko;

Ahu tissakumāro so, tivedodadhipārago.

140.

Thero kathāsamuṭṭhānaṃ, hessate’va ghare iti;

Āsanāni na dassesi, ṭhapetvā māṇavāsanaṃ.

141.

Brahmalokagatattāva, sucikāmo ahosi so;

Tasmā so tassa pallaṅko, vāsayitvā lagīyati.

142.

Aññāsanaṃ apassanto, ṭhite there sasambhamo;

Tassa taṃ āsanaṃ tassa, paññapesi ghare jano.

143.

Disvā tattha nisinnaṃ taṃ, āgammā’cariyantikā;

Kujjhitvā māṇavo vācaṃ, amanāpaṃ udīrayi.

144.

Thero māṇava kiṃ mantaṃ, jānāsīti tamabravi;

Tameva pucchaṃ therassa, pacchā rocesi māṇavo.

145.

Jānāmīti paṭiññāya, there theraṃ apucchiso;

Gaṇṭhiṭhānāni vedesu, tassa thero’tha byākari.

146.

Gahaṭṭhoyeva thero so,

Vedapāragato ahu;

Na byākareyya kiṃ tassa,

Pabhinnapaṭisambhido.

Yassa cittaṃ uppajjati na nirujjhati,

Tassa cittaṃ nirujjhissati; Na uppajjissati,

Yassa vā pana cittaṃ nirujjhisati na uppajjissati;

Tassa cittaṃ uppajjati, na nirujjhatīti.

147.

Taṃ cittayamake pañhaṃ, pucchi thero visārado;

Andhakāro viya ahu, tassa so tamavoca so.

148.

Bhikkhuko nāma mantoti, buddha mantoti so bravi;

Dehīti vutte novesa-dhārino dammi taṃ iti.

149.

Mātāpitūhi’nuññāto, mantatthāya sa pabbajji;

Kammaṭṭhānamadā thero, pabbājetvā yathārahaṃ.

150.

Bhāvanaṃ anuyuñjanto, acirena mahāmatī;

Sotāphattiphalaṃ patto, thero ñatvāna taṃ tathā.

151.

Pesesi caṇḍavajjissa, therassantikamuggahaṃ;

Kātuṃ suttābhidhammānaṃ, sotatthā’kātaduggahaṃ.

152.

Tato so tissadaharo, ārabhitvā vipassanaṃ;

Chaḷabhiñño ahu kāle, therabhāvañca pāpuṇi.

153.

Atīva pākaṭo āsi, cando’va sūriyo’vaso;

Loko tassa vaco’maññī, sambuddhassa vacopiya.

Moggaliputtatissatherodayo niṭṭhīto.

154.

Ekāhaṃ uparājā so, adakkhi migavaṃ gato;

Kīḷamāne mige’raññe, disvā etaṃ vicintayi.

155.

Migāpi evaṃ kiḷanti, araññe tiṇagocarā;

Na kiḷissanti kiṃ bhikkhū, sukhāhāravihārino.

156.

Attano cintitaṃ rañño, ārocesi gharaṃ gato;

Saññāpetuṃ tu sattāhaṃ, rajjaṃ tassa adāsi so.

157.

Anubhohi ime rajjaṃ, sattāhaṃ tvaṃ kumāraka;

Tato taṃ ghātayissāmi, icca’voca mahīpati.

158.

Āhā’ti tamhi sattāhe,

Tvaṃ kenā’si kiso iti;

Maraṇassa bhayenāti,

Vutte rājā’ha taṃ puna.

159.

Sattāhā’haṃ marissaṃti, tvaṃ na kīḷi ime kathaṃ;

Kīḷissanti yati tāta, sadā maraṇasaññino.

160.

Iccevaṃ bhākarā vutto, sāsanasmiṃ pasīdi so;

Kālena migavaṃ gantvā, theramadakkhi saññataṃ.

161.

Nisinnaṃ rukkhamūlasmiṃ, so mahādhammarakkhitaṃ;

Sālasākhāya nāgena, bījayanta manāsavaṃ.

162.

Ayaṃ thero viyā’hampi, pabbajja jina sāsane;

Viharissaṃ kadā raññe, iti cintayi paññavā.

163.

Thero tassa pasādatthaṃ,

Upatitvā vihāyasā;

Gantvā asokārāmassa,

Pokkharañño jale ṭhito.

164.

Ākāse ṭhapayitvāna, cīvarāni varāni so;

Ogāhitvā pokkharaṇī, gattāni parisiñcatha.

165.

Taṃ iddhiṃ uparājā so, disvā’tīva pasīdiya;

Ajjeva pabbajissaṃti, buddhiṃcā’kāsi buddhimā.

166.

Upasaṅkamma rājānaṃ, pabbajjaṃ yāci sādaro;

Nivāretumasakkonto, tamādāya mahīpati.

167.

Mahatā parivārena, vihāramagamā sayaṃ;

Pabbaji so mahādhamma-rakkhitattherasantike.

168.

Saddhiṃ tena catusata-sahassāni narāpi ca;

Anupabbajitānantu, gaṇanā ca na vajjati.

169.

Bhāgineyyo narindassa, aggi brahmāti vissuto;

Ahosi rañño dhītāya, saṅghamittāya sāmiko.

170.

Tassā tassa suto cāpi,

Sumano nāma nāmaso;

Yācitvā so’pi rājānaṃ,

Uparājena pabbaji.

171.

Uparājassa pabbajjā, tassā’sokassa rājino;

Catutthe āsivassesā, mahājanahitodayā.

172.

Tattheva upasampanno, sampannaupanissayo;

Ghaṭento uparājā so, chaḷa’bhiñño’rahā ahu.

173.

Vihāre tesamāraddhe, sabbe sabbapuresupi;

Sādhukaṃ tīhi vassehi, niṭṭhāpesuṃ manorame.

174.

Therassa indaguttassa, kammādiṭṭhāyakassa tu;

Iddhiyā cā’su niṭṭhāsi, asokārāmasavhayo.

175.

Janena paribhuttesu, ṭhānesu ca tahiṃ tahiṃ;

Cetiyāni akāresi, ramaṇīyāni bhūpati.

176.

Purehi caturāsīti-sahassehi samantato;

Lekhe ekāhamānesuṃ, vihārā niṭṭhitā iti.

177.

Lekhe sutvā mahārājā, mahātejiddhi vikkamo;

Kātukāmo sakiṃyeva, sabbārāma mahāmahaṃ.

178.

Pure bheriṃ carāpesi, sattame divase ito;

Sabbārāmamaho hotu, sabbadesesu ekadā.

179.

Yojane yojane dentu, mahādānaṃ mahītale;

Karontu gāmārāmānaṃ, maggānañca vibhūsanaṃ.

180.

Vihāresu ca sabbesu, bhikkhusaṅghassa sabbathā;

Mahādānāni vattentu, yathākālaṃ yathābalaṃ.

181.

Dīpamālā pumphamālā-laṅkārehi tahiṃ tahiṃ;

Tūriyehi ca sabbehi, upahāraṃ anekadhā.

182.

Uposathaṅgānā’dāya, sabbe dhammaṃ suṇantu ca;

Pūjāvisesena’neke ca, karontu tadahepi ca.

183.

Sabbe sabbattha sabbathā, yathāṇattādhikāpi ca;

Pūjā sampaṭiyādesuṃ, devalokamanoramā.

184.

Tasmiṃ dine mahārājā, sabbālaṅkāra bhūsito;

Sahorodho sahāmacco, balogha parivārito.

185.

Agamāsi sakārāmaṃ, bhindanto viya mediniṃ;

Saṅghamajjhamhi aṭṭhāsi, vanditvā saṅghamuttamaṃ.

186.

Tasmiṃ samāgame āsuṃ, asīti bhikkhukoṭi yo;

Ahesuṃ satasahassaṃ, tesu khīṇāsavā yati.

187.

Navuti bhikkhusahassāni, ahū bhikkhuniyo tahiṃ;

Khiṇāsavā bhikkhuniyo, sahassaṃ āsu tāsu tu.

188.

Lokavivaraṇaṃ nāma, pāṭihīraṃ akaṃsu te;

Khīṇāsavā pasādatthaṃ, dhammāsokassa rājino.

189.

Caṇḍāsokoti ñāyittha, pubbe pāpena kammunā;

Dhammāsokoti ñāyittha, pacchā puññena kammunā.

190.

Samuddapariyantaṃ so, jambudīpaṃ samantato;

Passi sabbe vihāre ca, nānāpūjā vibhūsite.

191.

Atīva tuṭṭho te disvā, saṅghaṃ pucchi nisīdiya;

Kassa bhante pariccāgo, mahāsugata sāsane.

192.

Thero so moggaliputto, rañño pañhaṃ viyākari;

Dharamāne’pi sugate, natthi cāgī tayāsamo.

193.

Taṃ sutvā vacanaṃ bhiyyo, tuṭṭho rājā apucchi taṃ;

Buddhasāsana dāyādo, hoti kho mādiso iti.

194.

Thero tu rājaputtassa, mahindassū’panissayaṃ;

Tatheva rājadhītāya, saṅghamittāya pekkhiya.

195.

Sāsanassā’bhi vuddhiñca, taṃ hetukama vekkhiya;

Paccābhāsatha rājānaṃ, so sāsanadhurandharo.

196.

Tādiso’pi mahācāgī, dāyādo sāsanassa na;

Paccayadāyako’cceva, vuccate manujādhīpa.

197.

Yo tu puttaṃ dhītaraṃ vā,

Pabbajjāpeti sāsane;

So sāsanassa dāyādo,

Hoti no dāyako api.

198.

Atha sāsana dāyāda-bhāvamicchaṃ mahīpati;

Mahindaṃ saṅghamittañca, ṭhite tatra apucchatha.

199.

Pabbajissatha kiṃ tātā, pabbajjā mahatī matā;

Pituno vacanaṃ sutvā, pitaraṃ te abhāsisuṃ.

200.

Ajjeva pabbajissāma, sace tvaṃ deva icchasi;

Amhañca lābho tumhañca, pabbajjāya bhavissati.

201.

Uparājassa pabbajja-kālabho pabhutīhi so;

Sā cāpi aggibrahmassa, pabbajjā katanicchayā.

202.

Uparajjaṃ mahīndassa, dātukāmo’pi bhūpati;

Tato’pi adhikāsā’ti, pabbajjaṃyeva rocayi.

203.

Piyaṃ puttaṃ mahindañca, buddhirūpabaloditaṃ;

Pabbajjā pesi samahaṃ, saṅgha mittañca dhītaraṃ.

204.

Tadā vīsativasso so, mahindo rājanandano;

Saṅghamittā rājadhītā, aṭṭhārasasamā tadā.

205.

Tadaheva ahu tassa, pabbajjā upasampadā;

Pabbajjā sikkhādānañca, tassā ca tadahu ahu.

206.

Upajjhāyo kumārassa, ahu moggalisavhayo;

Pabbājesi mahādeva-tthero majjhantiko pana.

207.

Kammavācaṃ akā tasmiṃ, so’pasampadamaṇḍale;

Arahattaṃ mahindo so, patto sapaṭisambhidaṃ.

208.

Saṅghamittā’hu’pajjhāyā , dhammapālāti vissutā;

Ācariyā āyupāli, kāle sā’si anāsavā.

209.

Ubho sāsanapajjotā, laṃkādīpopakārino;

Chaṭṭhe vasse pabbajiṃsu, dhammāsokassa rājino.

210.

Mahāmahindo vassehi, tīhi dīpappasādako;

Piṭakattayaṃ muggaṇhi, upajjhāyassa santike.

211.

Sā bhikkhunī candalekhā, mahindo bhikkhū sūriyo;

Sambuddha sāsanākāsaṃ, te sadā sobhayuṃ tadā.

212.

Vane pāṭaliputtamhā, vane vanacaro caraṃ;

Kuntakinnariyā saddhiṃ, saṃvāsaṃ kappayī kira.

213.

Tena saṃvāsamanvāya,

Sā putte janayī duve;

Tisso jeṭṭho kaṇiṭṭho tu,

Sumitto nāma nāmato.

214.

Mahāvaruṇattherassa, kāle pabbajja santike;

Arahattaṃ pāpuṇiṃsu, chaḷabhiññaṃ guṇaṃ ubho.

215.

Pāde kīṭavisenā’si, phuṭṭho jeṭṭho savedano;

Āha puṭṭho kaṇiṭṭhena, bhesajjaṃ pasataṃ ghaṭaṃ.

216.

Rañño nivedanaṃ thero, gilānavattato’pi so;

Sappisatthañca caraṇaṃ, pacchābhattaṃ paṭikkhipi.

217.

Piṇḍāya ce caraṃ sappiṃ, labhase tvaṃ tamāhara;

Icchāha tissathero so, sumittaṃ theramuttamaṃ.

218.

Piṇḍāya caratā tena, na laddhaṃ pasataṃ ghataṃ;

Sappikumbhasatenāpi, byādhijāto asādhiyo.

219.

Teneva byādhinā thero, patto āyukkhayantikaṃ;

Ovaditvāppamādena, nibbātuṃ mānasaṃ akā.

220.

Ākāsamhi nisīditvā, tejodhātuvasena so;

Yathāruci adhiṭṭhāya, sarīraṃ parinibbuto.

221.

Jālāsarīrā nikkhamma, nimmaṃsachārikaṃ ḍahi;

Therassa sakalaṃ kāyaṃ, aṭṭhikānituno ḍahi.

222.

Sutvā nibbūtimetassa, tissatherassa bhūpati;

Agamāsi sakārāmaṃ, janogha parivārito.

223.

Hattikkhandhagato rājā, tānaṭṭhina’varopiya;

Kāretvā dhātusakkāraṃ, saṅghaṃ byādhimapucchitaṃ.

224.

Taṃ sutvā jātasaṃvego, puradvāresu kāriya;

Sudhācitā pokkharaṇī, bhesajjānañca pūriya.

225.

Pāpesi bhikkhusaṅghassa, bhesajjāni dine dine;

Mā hotu bhikkhusaṅghassa, bhesajjaṃ dullabhaṃ iti.

226.

Sumittathero nibbāyi, caṅkamanto’va caṅkame;

Pasīdi sāsane’tīva, tenāpi ca mahājano.

227.

Kuntiputtā duve therā,

Te lokahitakārino;

Nibbāyiṃsu asokassa,

Rañño vassamhi aṭṭhame.

228.

Tato pabhuti saṅghassa, lābho’tīva mahā ahu;

Pacchā pasannā ca janā, yasmā lābhaṃ pavattayuṃ.

229.

Pahīnalābhasakkārā, titthiyā lābhakāraṇā;

Sayaṃ kāsāyamādāya, vasiṃsu saha bhikkhūhi.

230.

Yathāsakañca te vādaṃ, buddhavādo’ti dīpayuṃ;

Yathāsakañca kiriyā, akariṃsu yathāruci.

231.

Tato moggaliputto so,

Thero thira guṇodayo;

Sāsanabbudamuppannaṃ,

Disvā tamatikakkhalaṃ.

232.

Tasso’pasamane kālaṃ, dīghadassī avekkhiya;

Datvā mahindatherassa, mahābhikkhugaṇaṃ sakaṃ.

233.

Uddhaṃ gaṅgāya eko’va, ahogaṅgamhi pabbate;

Vihāsi sattavassāni, viveka manubrūhayaṃ.

234.

Titthiyānaṃ bahucattā ca, dubbaccattā ca bhikkhavo;

Tesaṃ kātuṃ na sakkhiṃsu, dhammena paṭisedhanaṃ.

235.

Teneva jambudīpamhi, sabbārāmesu bhikkhavo;

Sattavassāni nākaṃsu, uposatha pavāraṇaṃ.

236.

Taṃ sutvā mahārājā, dhammāsoko mahāyaso;

Ekaṃ amaccaṃ pesesi, asokārāma muttamaṃ.

237.

Gantvā’dhikaraṇaṃ etaṃ, vupasamma uposathaṃ;

Kārehi bhikkhusaṅghena, pamā’rāme tuvaṃ iti.

238.

Gantvāna sannipātetvā, bhikkhusaṅghaṃ sadummati;

Uposathaṃ karothāti, sāvesi rājasāsanaṃ.

239.

Uposathaṃ tittiyehi, na karoma mayaṃ iti;

Avo ca bhikkhusaṅgho taṃ, amaccaṃ mūḷhamānasaṃ.

240.

So’macco katipayānaṃ, therānaṃ paṭipāṭiyā;

Acchindi asinā sīsaṃ, kāremīti uposathaṃ.

241.

Rājabhātā tissatthero, taṃ disvā kiriyaṃ lahuṃ;

Gantvāna tassa āsanne, sāsanamhi nisidi so.

242.

Theraṃ disvā amacco so, gantvā rañño nivedayi;

Sabbaṃ pavattiṃ taṃ sutvā, jātadāho mahīpati.

243.

Sīghaṃ gantvā bhikkhusaṅghaṃ, pucchi ubbiggamānaso;

Evaṃ katena kammena, kassa pāpaṃ siyā iti.

244.

Tesaṃ apaṇḍitā keci, pāpaṃ tuyhanti keci tu;

Ubhinnaṃcā’ti āhaṃsu, natthi tuyhanti paṇḍitā.

245.

Taṃ sutvā’ha mahārājā, samattho atthi bhikkhuna;

Vimatiṃ me vinodetvā, kātuṃ sāsanapaggahaṃ.

246.

Atthi moggaliputto so,

Tissatthero rathesabha;

Icchāha saṅgho rājānaṃ,

Rāja tatthā’si sādaro.

247.

Visuṃ bhikkhusahassena, caturo parivārite;

Thero narasahassena, amacce caturo tathā.

248.

Tadaheyeva pesesi, attano vacanena so;

Theraṃ ānetu me tehi, tathā vutte sanāgami.

249.

Taṃ sutvā puna aṭṭha’ttha, there’macce ca pesayi;

Visuṃ sahassapurise, pubbe viya sanāgami.

250.

Rājā pucchi kathaṃ thero, āgaccheyya nu kho iti;

Bhikkhū āhaṃsu therassa, tassa’gamanakāraṇaṃ.

251.

Hoti bhante upatthambho, kātuṃ sāsanapaggahaṃ;

Iti vutte mahārāja, thero essati so iti.

252.

Punāpi thero’macce ca, rājā soḷasa soḷasa;

Visuṃ sahassa purise, tathā vatvāna pesayi.

253.

Thero mahallatte’pi, nārohissati yānakaṃ;

Theraṃ gaṅgāya nāvāya, ānethā’ti ca abravi.

254.

Gantvā te taṃ tathā’vocuṃ,

So taṃ sutvā’va uṭṭhahi;

Nāvāya theraṃ ānesuṃ,

Rājā paccuggamī tahiṃ.

255.

Jāṇumattaṃ jalaṃ rājo’gahetvā dakkhiṇaṃ karaṃ;

Nāvāya otarantassa, therassā’dāsi gāravo.

256.

Dakkhiṇaṃ dakkhiṇeyyo so, karaṃ rañño’nukampako;

Ālambitvā’nukampāya, thero nāvāya otari.

257.

Rājā theraṃ nayitvāna, uyyānaṃ rativaḍḍhanaṃ;

Therassa pāde dhovitvā, makkhetvā ca nisīdiya.

258.

Samatthabhāvaṃ therassa, vīmaṃsanto mahīpati;

Daṭṭhukāmo ahaṃ bhante, pāṭihīranti abravi.

259.

Kanti vutte mahīkampaṃ, āha taṃ puna rāhaso;

Sakalāye’ka desāya, kataraṃ daṭṭhumicchasi.

260.

Ko dukkaroti pucchitvā, eka desāya kampanaṃ;

Dukkaranti suṇitvāna, taṃ duṭṭhukāmataṃ bravī.

261.

Rathaṃ assaṃ manussañca, pātiñcodaka pūritaṃ;

Thero yojana sīmāya, antaramhi catuddise.

262.

Ṭhapāpetvā tadaḍḍhehi, saha taṃ yojanaṃ mahiṃ;

Cālesi iddhiyā tatra, nisinnassa ca dassayi.

263.

Tenā’maccena bhikkhūnaṃ, maraṇena’ttanopi ca;

Pāpassa’tthitta natthittaṃ, theraṃ pucchi mahīpati.

264.

Paṭicca kammaṃ natthīti, kiliṭṭhaṃ cetanaṃ vinā;

Thero bodhesi rājānaṃ, vatvā tittirajātakaṃ.

265.

Vasanto tattha sattāhaṃ, rājuyyāne manorame;

Sikkhāpesi mahīpālaṃ, sambuddhasamayaṃ subhaṃ.

266.

Tasmiṃyeva ca sattā he, duve yakkhe mahīpati;

Pesetvā mahiyaṃ bhikkhū, asese sannipātayi.

267.

Sattame divase gantvā, sakārāmaṃ manoramaṃ;

Kāresi bhikkhusaṅghassa, sannipātamasesato.

268.

Therena saha ekante, nisinno sāṇiantare;

Ekekaladdhike bhikkhu, pakkositvāna santikaṃ.

269.

Kiṃvādī sugato bhante, iti pucchi mahīpati;

Te sassatādikaṃ diṭṭhiṃ, byākariṃsu yathāsakaṃ.

270.

Te micchādiṭṭhike sabbe, rājā uppabbājāpayī;

Sabbe saṭṭhisahassāni, āsuṃ uppabbajāpitā.

271.

Apucchi dhammike bhikkhū, kiṃvādī sugato iti;

Vibhajjavādī tāhaṃsu, taṃ theraṃ pucchi bhūpati.

272.

Vibhajjavādī sambuddho,

Hoti bhante’ti āha so;

Thero’ āmā’ti taṃ sutvā,

Rājā tuṭṭhamano tadā.

273.

Saṅgho pisodhito yasmā,

Tasmā saṅgho uposathaṃ;

Karotu bhante iccevaṃ,

Vatvā therassa bhūpati.

274.

Saṅghassa rakkhaṃ datvāna, nagaraṃ pāvisī subhaṃ;

Saṅgho samaggo hutvāna, tadā’kāsi uposathaṃ.

275.

Thero aneka saṅkhamhā, bhikkhusaṅghā visārade;

Chaḷabhiññe tepiṭake, pabhinnapaṭisambhide.

276.

Bhikkhusahassaṃ uccini, kātuṃ saddhammaṃ saṅgahaṃ;

Tehi asokārāmamhi, akā saddhamma saṅgahaṃ.

277.

Mahākassapatthero ca, yasatthero ca kārayuṃ;

Yathā te dhamma saṃgītiṃ, tissattheropi taṃ tathā.

278.

Tathāvatthuppakaraṇaṃ, paravādappamaddanaṃ;

Abhāsi tissatthero ca, tasmiṃ saṃgīti maṇḍale.

279.

Evaṃ bhikkhusahassena, rakkhāya’soka rājino;

Ayaṃ navahi māsehi, dhamma saṃgīti niṭṭhitā.

280.

Rañño sattarase vasse, dvāsattatisamo isi;

Mahāpavāraṇāya’so, saṃgīti taṃ samāpayi.

281.

Sādhukāraṃ dadantīva, sāsanaṭṭhiti kāraṇaṃ;

Saṃgīti pariyosāne, akammittha mahāmahī.

282.

Hitvā seṭṭhaṃ brahmavimānampi manuññaṃ;

Jegucchaṃ so sāsanahetunaralokaṃ;

Āgammā’kā sāsanakiccaṃ katakicco;

Konāma’ñño sāsanakiccamhi pamajjeti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Tatiyadhammasaṃgīti nāma

Pañcamo paricchedo.

Powered by web.py, Jinja2, AngularJS,